CTET, Feb 2026., संस्कृत (॥ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ॥)विविधकक्षायां (बहुभाषीपरिसरे) संस्कृतस्य उपयोगपरिप्रेक्ष्यः” इति विषयः CTET संस्कृत शिक्षण-पद्धति (Language Pedagogy) भागस्य अत्यन्तं महत्वपूर्णः अंशः अस्ति।
“विविधकक्षायां (बहुभाषीपरिसरे) संस्कृतस्य उपयोगपरिप्रेक्ष्यः” इति विषयः CTET संस्कृत शिक्षण-पद्धति (Language Pedagogy) भागस्य अत्यन्तं महत्वपूर्णः अंशः अस्ति।
आवयवशः पश्यामः —
---
🪶 विविधकक्षायां संस्कृतस्य उपयोगपरिप्रेक्ष्यः
(Use of Sanskrit in a Multilingual Classroom)
🔹 १. अर्थः (Meaning)
“विविधकक्षा” इत्युक्ते — यत्र विद्यार्थिनः भिन्नभिन्नभाषाभाषिणः सन्ति, सा कक्षा बहुभाषी (Multilingual classroom) इति कथ्यते।
अस्य परिप्रेक्ष्ये —
संस्कृतभाषा शिक्षयितुं शिक्षकः तेषां मातृभाषा, क्षेत्रीयभाषा च ध्यानं कृत्वा संस्कृतभाषायाः उपयोगं कुर्वीत।
---
🔹 २. प्रमुखलक्ष्यम् (Main Objective)
> संस्कृतभाषायाः शिक्षणं सर्वेभ्यः विद्यार्थिभ्यः सुगमं, रुचिकरं च करणम्।
अर्थात् — भाषाभेदेन अपि संस्कृताध्ययनं सहजं भवेत्, इति प्रयोजनम्।
---
🔹 ३. समस्याः (Difficulties in Multilingual Classroom)
1. विद्यार्थिनः विविधभाषाभाषिणः सन्ति।
2. संस्कृतभाषा तेषां नव्यभाषा (new language) भवति।
3. शब्दार्थग्रहणं कठिनं भवति।
4. संस्कृतसंवादे आत्मविश्वासाभावः।
---
🔹 ४. उपायाः (Solutions / Teaching Strategies)
(A) मातृभाषासहायेन शिक्षणम्
प्रारम्भिकस्तरे मातृभाषा (हिन्दी/क्षेत्रीयभाषा) सह संस्कृतशब्दानां तुलना कर्तुं।
उदाहरणम् —
संस्कृतम्: जलम् → हिन्दी: पानी → मराठी: पाणी।
(B) दृश्यश्रव्यसाधनानां प्रयोगः
चित्रैः, क्रियाभिनयेन, श्रवणसामग्रीभिः शब्दबोधं करोतु।
उदाहरणम् — चित्रं दर्शयित्वा कथयतु — “एषः अश्वः अस्ति।”
(C) वार्तालापाधारितशिक्षणम्
संस्कृतसंवादेन भाषा-प्रयोगशक्ति विकसित्यते।
उदाहरणम् —
शिक्षकः — “भवती कुतः आगता?”
विद्यार्थी — “अहं पटना नगरात् आगता।”
(D) समूहकर्म (Group Work)
भिन्नभाषाभाषिणः विद्यार्थी एकत्र मिलित्वा संस्कृतसंवादं कुर्वन्तु।
परस्परानुकरणेन भाषा सहजं शिक्ष्यते।
(E) खेलाद्वारा शिक्षणम् (Learning by Games)
शब्दमिलानं, चित्रानुसारं शब्दलेखनं, अभिनयं च करवातु।
(F) सरलसंस्कृतप्रयोगः
प्रारम्भे “नित्यप्रयोगाः” (e.g. नमस्ते, धन्यवादः, शुभप्रभातम्, आगच्छ, उपविशतु) सिखयेत्।
ततः शनैः जटिलवाक्यानि।
---
🔹 ५. शिक्षकस्य भूमिका (Role of Teacher)
1. संस्कृतभाषायाः वातावरणं कक्षायाम् निर्मातुम्।
2. मातृभाषायाः सहायेन संस्कृतवाक्यानां स्पष्टीकरणम्।
3. विद्यार्थिषु आत्मविश्वासं संवर्धयेत्।
4. शिक्षणं संवादात्मकं, आनन्ददायकं च करोतु।
5. संस्कृतं केवलं पाठ्यवस्तु न, किन्तु संवादभाषा इति रूपेण स्थापयेत्।
---
🔹 ६. उपसंहारः (Conclusion)
> बहुभाषिककक्षायाम् अपि यदि शिक्षकः संवादात्मक, बहुभाषासंवलित, दृश्यश्रव्याधारित शिक्षणं करोति,
तर्हि संस्कृतभाषा सुगमं, आकर्षकं, जीवन्तं च भवति।
---
🪔 संक्षिप्त सूत्ररूपेण स्मरणीयम् –
> “बहुभाषायामपि संस्कृतम् न दुरभ्यसनम्,
अपि तु सजीवभाषारूपेण अध्ययनार्हम्।”
टिप्पणियाँ
एक टिप्पणी भेजें