CTET, Feb 2026., संस्कृत (॥ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ॥)विविधकक्षायां (बहुभाषीपरिसरे) संस्कृतस्य उपयोगपरिप्रेक्ष्यः” इति विषयः CTET संस्कृत शिक्षण-पद्धति (Language Pedagogy) भागस्य अत्यन्तं महत्वपूर्णः अंशः अस्ति।



“विविधकक्षायां (बहुभाषीपरिसरे) संस्कृतस्य उपयोगपरिप्रेक्ष्यः” इति विषयः CTET संस्कृत शिक्षण-पद्धति (Language Pedagogy) भागस्य अत्यन्तं महत्वपूर्णः अंशः अस्ति।









आवयवशः पश्यामः —


---

🪶 विविधकक्षायां संस्कृतस्य उपयोगपरिप्रेक्ष्यः

(Use of Sanskrit in a Multilingual Classroom)











🔹 १. अर्थः (Meaning)

“विविधकक्षा” इत्युक्ते — यत्र विद्यार्थिनः भिन्नभिन्नभाषाभाषिणः सन्ति, सा कक्षा बहुभाषी (Multilingual classroom) इति कथ्यते।









अस्य परिप्रेक्ष्ये —
संस्कृतभाषा शिक्षयितुं शिक्षकः तेषां मातृभाषा, क्षेत्रीयभाषा च ध्यानं कृत्वा संस्कृतभाषायाः उपयोगं कुर्वीत।


---













🔹 २. प्रमुखलक्ष्यम् (Main Objective)

> संस्कृतभाषायाः शिक्षणं सर्वेभ्यः विद्यार्थिभ्यः सुगमं, रुचिकरं च करणम्।










अर्थात् — भाषाभेदेन अपि संस्कृताध्ययनं सहजं भवेत्, इति प्रयोजनम्।










---

🔹 ३. समस्याः (Difficulties in Multilingual Classroom)

1. विद्यार्थिनः विविधभाषाभाषिणः सन्ति।


2. संस्कृतभाषा तेषां नव्यभाषा (new language) भवति।


3. शब्दार्थग्रहणं कठिनं भवति।


4. संस्कृतसंवादे आत्मविश्वासाभावः।














---

🔹 ४. उपायाः (Solutions / Teaching Strategies)

(A) मातृभाषासहायेन शिक्षणम्

प्रारम्भिकस्तरे मातृभाषा (हिन्दी/क्षेत्रीयभाषा) सह संस्कृतशब्दानां तुलना कर्तुं।

उदाहरणम् —

संस्कृतम्: जलम् → हिन्दी: पानी → मराठी: पाणी।















(B) दृश्यश्रव्यसाधनानां प्रयोगः

चित्रैः, क्रियाभिनयेन, श्रवणसामग्रीभिः शब्दबोधं करोतु।

उदाहरणम् — चित्रं दर्शयित्वा कथयतु — “एषः अश्वः अस्ति।”













(C) वार्तालापाधारितशिक्षणम्

संस्कृतसंवादेन भाषा-प्रयोगशक्ति विकसित्यते।

उदाहरणम् —

शिक्षकः — “भवती कुतः आगता?”

विद्यार्थी — “अहं पटना नगरात् आगता।”
















(D) समूहकर्म (Group Work)

भिन्नभाषाभाषिणः विद्यार्थी एकत्र मिलित्वा संस्कृतसंवादं कुर्वन्तु।

परस्परानुकरणेन भाषा सहजं शिक्ष्यते।


(E) खेलाद्वारा शिक्षणम् (Learning by Games)

शब्दमिलानं, चित्रानुसारं शब्दलेखनं, अभिनयं च करवातु।












(F) सरलसंस्कृतप्रयोगः

प्रारम्भे “नित्यप्रयोगाः” (e.g. नमस्ते, धन्यवादः, शुभप्रभातम्, आगच्छ, उपविशतु) सिखयेत्।

ततः शनैः जटिलवाक्यानि।











---

🔹 ५. शिक्षकस्य भूमिका (Role of Teacher)

1. संस्कृतभाषायाः वातावरणं कक्षायाम् निर्मातुम्।


2. मातृभाषायाः सहायेन संस्कृतवाक्यानां स्पष्टीकरणम्।


3. विद्यार्थिषु आत्मविश्वासं संवर्धयेत्।


4. शिक्षणं संवादात्मकं, आनन्ददायकं च करोतु।


5. संस्कृतं केवलं पाठ्यवस्तु न, किन्तु संवादभाषा इति रूपेण स्थापयेत्।













---

🔹 ६. उपसंहारः (Conclusion)

> बहुभाषिककक्षायाम् अपि यदि शिक्षकः संवादात्मक, बहुभाषासंवलित, दृश्यश्रव्याधारित शिक्षणं करोति,
तर्हि संस्कृतभाषा सुगमं, आकर्षकं, जीवन्तं च भवति।











---

🪔 संक्षिप्त सूत्ररूपेण स्मरणीयम् –

> “बहुभाषायामपि संस्कृतम् न दुरभ्यसनम्,
अपि तु सजीवभाषारूपेण अध्ययनार्हम्।”


टिप्पणियाँ