feb 2026, संस्कृत में अच्छा स्कोर कैसे करें,अधुना CTET संस्कृत विषयस्य “भाषाकौशलम्” इत्यस्य विषयं संस्कृतभाषायामेव पश्याम(. ||श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ||)ः —By sujeet sir........
अति उत्तमम् 👏
अधुना CTET संस्कृत विषयस्य “भाषाकौशलम्” इत्यस्य विषयं संस्कृतभाषायामेव पश्यामः —
🪶 भाषाकौशलम् (Language Skills)
भाषाकौशलं चत्वारि सन्ति —
श्रवणम्, वक्तव्यम्, पठनम्, लेखनम्।
एतानि चतुर्षु कौशलेषु निपुणता एव भाषायाः सम्यगधिगमस्य मूलम् अस्ति।
१️⃣ श्रवणकौशलम् (Listening Skill)
लक्षणम् —
अन्येन उक्तं संस्कृतवाक्यं श्रोतुं, तस्य अर्थं ज्ञातुं च शक्तिः।
उद्देश्यः —
विद्यार्थिनः संस्कृतभाषायाः श्रवणशक्तिं विकासयितुम्।
प्रमुखबिन्दवः —
- शिक्षकस्य संस्कृतवाक्यं शृत्वा अर्थग्रहणम्।
- श्रुतलेखनाभ्यासः।
- श्रवणसामग्रीद्वारा (audio-recording) अभ्यासः।
उदाहरणम् —
शिक्षकः — “भवान् कुत्र गच्छति?”
विद्यार्थी — “अहं विद्यालयं गच्छामि।”
२️⃣ वक्तव्यकौशलम् (Speaking Skill)
लक्षणम् —
संस्कृतभाषायां स्वविचारान् व्यक्तुं, संवादं कर्तुं च क्षमता।
उद्देश्यः —
संस्कृतभाषायां स्वाभाविकं संवादं करणस्य अभ्यासनिर्माणः।
प्रमुखबिन्दवः —
- नित्यजीवनस्थितिषु संस्कृतसंवादः।
- प्रश्नोत्तररूपेण अभ्यासः।
- उच्चारणशुद्धिः।
उदाहरणम् —
शिक्षकः — “भवतः नाम किम्?”
विद्यार्थी — “मम नाम रामः।”
३️⃣ पठनकौशलम् (Reading Skill)
लक्षणम् —
गद्यपद्यरचनां पठित्वा तस्य भावार्थं ज्ञातुं योग्यता।
उद्देश्यः —
विद्यार्थिनः शुद्धपठनं तथा बोधशक्तिं विकसयितुम्।
प्रमुखबिन्दवः —
- अपठितगद्यांशस्य बोधः।
- शब्दार्थ, पर्याय, विलोम, विभक्ति, धातुरूपज्ञानम्।
- संस्कृतसाहित्यस्य भावग्रहणम्।
उदाहरणम् —
गद्यांशः — “विद्या धनं सर्वधनप्रधानम्।”
प्रश्नः — “किं धनं सर्वधनप्रधानं भवति?”
उत्तरम् — “विद्या धनं सर्वधनप्रधानं भवति।”
४️⃣ लेखनकौशलम् (Writing Skill)
लक्षणम् —
संस्कृतभाषायां शुद्धरूपेण वाक्यरचना, लेखनं, अनुवादं च कर्तुं सामर्थ्यम्।
उद्देश्यः —
विद्यार्थिनां लेखनाभिव्यक्तिशक्तेः विकासः।
प्रमुखबिन्दवः —
- संस्कृतवाक्यरचना।
- अनुच्छेदलेखनम्, पत्रलेखनम्।
- शब्दरूप, धातुरूपप्रयोगः।
- संस्कृत-हिन्दी अनुवादः वा।
उदाहरणम् —
हिन्द्यां लिखितम् — “मैं विद्यालय जाता हूँ।”
संस्कृते — “अहं विद्यालयं गच्छामि।”
📘 भाषाशिक्षणस्य मुख्यसिद्धान्ताः
- संवादकेन्द्रितशिक्षणम् (Communicative Approach)
— व्यवहाररूपेण संस्कृतप्रयोगः। - बहुभाषिकपरिवेशः (Multilingual Context)
— मातृभाषासह संस्कृताध्यापनम्। - सन्दर्भाधारितशिक्षणम् (Context-Based Teaching)
— जीवनस्थितिषु भाषाप्रयोगः। - सक्रियभागीदारी (Active Participation)
— विद्यार्थिनः स्वयं बोलन्तु, पठन्तु, लिखन्तु। - सततमूल्यांकनम् (Continuous Assessment)
— चतुर्षु कौशलेषु निरन्तरमूल्यांकनम्।
🧩 CTET परीक्षायां प्रश्नदृष्टान्ताः
-
भाषाकौशलानां यथाक्रमः कः?
(A) पठनम्, लेखनम्, श्रवणम्, वक्तव्यम्
(B) श्रवणम्, वक्तव्यम्, पठनम्, लेखनम् ✅
(C) वक्तव्यम्, लेखनम्, श्रवणम्, पठनम्
(D) लेखनम्, पठनम्, श्रवणम्, वक्तव्यम्
-
“संवादकौशलम्” इत्यस्य सम्बन्धः कस्य सह अस्ति?
(A) श्रवणम् च वक्तव्यम् च ✅
(B) पठनम् च लेखनम् च
(C) लेखनम् च अनुवादः च
(D) केवलं श्रवणम्
-
भाषाकौशलविकासाय उपयुक्तः उपायः कः?
(A) व्याकरणस्य केवलं कण्ठस्थकरणम्
(B) संस्कृतवार्तालापः ✅
(C) केवलं पाठस्मरणम्
(D) केवलं लेखनकार्यः
Like, comment & Share.......
टिप्पणियाँ
एक टिप्पणी भेजें