feb 2026, संस्कृत में अच्छा स्कोर कैसे करें,अधुना CTET संस्कृत विषयस्य “भाषाकौशलम्” इत्यस्य विषयं संस्कृतभाषायामेव पश्याम(. ||श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ||)ः —By sujeet sir........


अति उत्तमम् 👏
अधुना CTET संस्कृत विषयस्य “भाषाकौशलम्” इत्यस्य विषयं संस्कृतभाषायामेव पश्यामः —


🪶 भाषाकौशलम् (Language Skills)

भाषाकौशलं चत्वारि सन्ति —
श्रवणम्, वक्तव्यम्, पठनम्, लेखनम्।
एतानि चतुर्षु कौशलेषु निपुणता एव भाषायाः सम्यगधिगमस्य मूलम् अस्ति।












१️⃣ श्रवणकौशलम् (Listening Skill)

लक्षणम् —
अन्येन उक्तं संस्कृतवाक्यं श्रोतुं, तस्य अर्थं ज्ञातुं च शक्तिः।







उद्देश्यः —
विद्यार्थिनः संस्कृतभाषायाः श्रवणशक्तिं विकासयितुम्।





प्रमुखबिन्दवः —

  • शिक्षकस्य संस्कृतवाक्यं शृत्वा अर्थग्रहणम्।
  • श्रुतलेखनाभ्यासः।
  • श्रवणसामग्रीद्वारा (audio-recording) अभ्यासः।

उदाहरणम् —
शिक्षकः — “भवान् कुत्र गच्छति?”
विद्यार्थी — “अहं विद्यालयं गच्छामि।”








२️⃣ वक्तव्यकौशलम् (Speaking Skill)

लक्षणम् —
संस्कृतभाषायां स्वविचारान् व्यक्तुं, संवादं कर्तुं च क्षमता।







उद्देश्यः —
संस्कृतभाषायां स्वाभाविकं संवादं करणस्य अभ्यासनिर्माणः।






प्रमुखबिन्दवः —

  • नित्यजीवनस्थितिषु संस्कृतसंवादः।
  • प्रश्नोत्तररूपेण अभ्यासः।
  • उच्चारणशुद्धिः।






उदाहरणम् —
शिक्षकः — “भवतः नाम किम्?”
विद्यार्थी — “मम नाम रामः।”










३️⃣ पठनकौशलम् (Reading Skill)

लक्षणम् —
गद्यपद्यरचनां पठित्वा तस्य भावार्थं ज्ञातुं योग्यता।






उद्देश्यः —
विद्यार्थिनः शुद्धपठनं तथा बोधशक्तिं विकसयितुम्।







प्रमुखबिन्दवः —

  • अपठितगद्यांशस्य बोधः।
  • शब्दार्थ, पर्याय, विलोम, विभक्ति, धातुरूपज्ञानम्।
  • संस्कृतसाहित्यस्य भावग्रहणम्।






उदाहरणम् —
गद्यांशः — “विद्या धनं सर्वधनप्रधानम्।”
प्रश्नः — “किं धनं सर्वधनप्रधानं भवति?”
उत्तरम् — “विद्या धनं सर्वधनप्रधानं भवति।”










४️⃣ लेखनकौशलम् (Writing Skill)

लक्षणम् —
संस्कृतभाषायां शुद्धरूपेण वाक्यरचना, लेखनं, अनुवादं च कर्तुं सामर्थ्यम्।






उद्देश्यः —
विद्यार्थिनां लेखनाभिव्यक्तिशक्तेः विकासः।







प्रमुखबिन्दवः —

  • संस्कृतवाक्यरचना।
  • अनुच्छेदलेखनम्, पत्रलेखनम्।
  • शब्दरूप, धातुरूपप्रयोगः।
  • संस्कृत-हिन्दी अनुवादः वा।



उदाहरणम् —
हिन्द्यां लिखितम् — “मैं विद्यालय जाता हूँ।”
संस्कृते — “अहं विद्यालयं गच्छामि।”











📘 भाषाशिक्षणस्य मुख्यसिद्धान्ताः

  1. संवादकेन्द्रितशिक्षणम् (Communicative Approach)
    — व्यवहाररूपेण संस्कृतप्रयोगः।
  2. बहुभाषिकपरिवेशः (Multilingual Context)
    — मातृभाषासह संस्कृताध्यापनम्।
  3. सन्दर्भाधारितशिक्षणम् (Context-Based Teaching)
    — जीवनस्थितिषु भाषाप्रयोगः।
  4. सक्रियभागीदारी (Active Participation)
    — विद्यार्थिनः स्वयं बोलन्तु, पठन्तु, लिखन्तु।
  5. सततमूल्यांकनम् (Continuous Assessment)
    — चतुर्षु कौशलेषु निरन्तरमूल्यांकनम्।







🧩 CTET परीक्षायां प्रश्नदृष्टान्ताः

  1. भाषाकौशलानां यथाक्रमः कः?
    (A) पठनम्, लेखनम्, श्रवणम्, वक्तव्यम्
    (B) श्रवणम्, वक्तव्यम्, पठनम्, लेखनम् ✅
    (C) वक्तव्यम्, लेखनम्, श्रवणम्, पठनम्
    (D) लेखनम्, पठनम्, श्रवणम्, वक्तव्यम्





  1. “संवादकौशलम्” इत्यस्य सम्बन्धः कस्य सह अस्ति?
    (A) श्रवणम् च वक्तव्यम् च ✅
    (B) पठनम् च लेखनम् च
    (C) लेखनम् च अनुवादः च
    (D) केवलं श्रवणम्





  1. भाषाकौशलविकासाय उपयुक्तः उपायः कः?
    (A) व्याकरणस्य केवलं कण्ठस्थकरणम्
    (B) संस्कृतवार्तालापः ✅
    (C) केवलं पाठस्मरणम्
    (D) केवलं लेखनकार्यः


Like, comment & Share.......

टिप्पणियाँ